अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815

Pujan Vidhi


१. आत्म शुद्धि
(i) पवित्र करण : (मार्जन) (अगले मंत्र को पढते हुए कुशा से अपने और पूजन सामग्री को जल से सींचे)
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

(ii) आचमन :  केशवाय नमः।   नारायणाय नमः।   माधवाय नमः।
(एक-एक कुल तीन आचमन करें हथेली पर कुछ बुंदे जल की रख कर मनीबंध से पीयें पानी बस गले तक ही जाये।) ॐ हृषीकेशाय नमः। (दाँये हाथ के अँगुष्ठ मूल से होठ पोंछे) ॐ गोविन्दाय नमः। (अपनी बाँई ओर हाथ धो ले)

2. आसन शुद्धि : (आसन पर जल छोड़कर उसे छूते हुए निम्न मंत्र पढ़े)
ॐ पृथ्वी! त्वया धृता लोका देवि! त्वं विष्णुना धृता। त्वं च धारय मां देवि! पवित्रं कुरु चासनम्॥

3. शिखाबन्धन- ॐ मानस्तोके तनये मानऽआयुषि मानो गोषु मानोऽअश्वेषुरीरिषः। मानोव्वीरान् रुद्रभामिनो   व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते। तिष्ठ  देवि शिखाबद्धे तेजोवृद्धिं कुरुष्व मे।।

4. पवित्र धारण (अंगूठी या कुश की पवित्र पहने अंगूठी पहले से पहनी हुई हो तो स्पर्श करें)
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः। तस्त ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयमः॥
5. दायें हाथ को पृथ्वी पर उलटा रखकर ॐ पृथिव्यै नमः इससे भूमि की पञ्चोपचार पूजा का आसन शुद्धि करें।
6. यजमान तिलक
             आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः। तिलकन्ते     प्रयच्छन्तु    धर्मकामार्थसिद्धये।
उसके बाद यजमान आचार्य एवं अन्य ऋत्विजों के साथ हाथ में पुष्पाक्षत लेकर स्वत्ययन पढ़े।

  
7. अथ स्वस्तवाचनम्

अ॒ग्निम् ई॒ळे॒ पु॒रःऽहि॑तम् य॒ज्ञस्य॑ दे॒वम् ऋ॒त्विज॑म् होता॑रम् र॒त्न॒ऽधात॑मम्
अ॒ग्निनमी॑ळे पु॒रोहि॑तं यज्ञ॒स्य॑ दे॒वम्रत्विज॑म्। होता॑रं रत्न॒धात॑मम् ॥१॥ - ऋ० १।१।१  
नः॑ पि॒तेव॑ सूनवेऽग्न॑ सूपाय॒नो भ॑व। सच॑स्वा नः स्व॒स्तये॑ ॥१॥ - ऋ० १।१।६ स्व॒त्ति नो॑ मिमीताम॒श्वना॒ भगः॑ स्व॒त्ति देव्यदि॑तिरन॒र्वणः॑ स्व॒स्वित पूषा असु॑रो दधातु नः स्व॒स्ति ध्यावा॑पृथिवी सुचे॒तुना॑ ॥३॥ ऋ० २।२१।११
स्व॒स्तये॑ वा॒युमुपं सोमं॑ स्वस्सि भुव॑नस्य यस्पतिः॑। बृह॒स्पतिं॒ सर्स॑गणं स्व॒स्तये॑ त्वस्तय॑ आदित्यासो॑ भवन्तु नः ॥४॥ विश्वे॑ दे॒वा नो॑ अ॒ध्या स्वस्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्स्वतये॑। देवा अ॑वन्त्वभवः॑ स्वस्ति स्वस्ति नो॑ रू॒द्रः पा॒त्वंह॑सः ॥५॥ स्वस्ति मि॑त्रावरूणा स्व॒स्ति प॑थ्ये रेवति। स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्वस्ति नो॑ अदिते कृधि ॥६॥  
स्व॒स्ति पन्था॒मनु॑ सुर्साचन्द्र॒मसा॑विव। पुन॒र्दद॒ताध्न॑ता जान॒ता सं ग॑मेहि ॥७॥ - ऋ० २।२१।१२ ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञियानां मनो॒र्यज॑त्रा अ॒मृता॑ ऌत॒ज्ञाः। ते नो॑ रासन्तामुरूगायम॒ध्य यूयं पा॑त स्वस्तिभिः॒ सदा॑ नः ॥८॥ येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ ध्यौरदि॑तिरद्रि॑बर्हाः। उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥९॥  
नृचक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृहद्दे॒वासो॑ अमृत॒त्वमा॑नशुः। ज्यो॒तिर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒ष्-र्माणं॑ वसते स्वस्तये॑ ॥१०॥ स॒म्राजो॒ यु॒वृधो॑ य॒ज्ञमा॑ययुर प॑रिहृता दधि॒रे दि॒वि क्षय॑म्। ताँ वि॑वास॒ नम॑सा सुवृत्किभि॑र्म॒हो आदित्याँ अदि॑तिं स्व॒स्तमे॑॥११॥ को वः स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ मति॒ ष्ठन॑। को वो॑ऽध्वैरं तु॑विजाता॒ अरं॑ कर॒ध्यो रः॒ पर्षदत्मंहः॑ स्वस्तये ॥१२॥ येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनुः॒ समि॑ध्दाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः। आ॑दितया॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्वस्तये॑ ॥१३॥ ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑सय स्था॒तुर्जग॑तश्च॒ मन्त॑वः। ते नः॑ कतादकृ॑तादेन॑स॒स्पर्य॒ध्मा दे॑वासः पिपृता स्व॒स्तये॑ ॥१४॥ भरे॒ष्विन्द्रं॑ सू॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म्। अ॒ग्निं भि॒त्रं वमू॑णं सा॒तये भगं॒ ध्यावा॑पृथि॒वि म॒रूतः॑ स्व॒स्तये॑ ॥१५॥ सु॒त्रामा॑णं पृथि॒विं ध्याम॑ने॒हसें॑ सु॒शर्मा॑ण॒मदि॑तिं। दैवीं॒ नावं स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रूसेमा स्व॒स्तये॑ ॥१६॥ विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये त्राय॑ध्वं नो दुरेवा॑या अभि॒हुतः॑। स॒त्यया॑ दे॒वहू॑त्या हुवेम॒ श्रृण्व॒तो अव॑से स्वस्तये ॥१७॥ अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒म-पारा॑तिं दुर्वि॒त्रा॑मघाम॒तः। आरे दे॑वा॒ ध्वेषो॑ अस्मध्यु॑योतनो॒रृ णः॒ शर्म॑ यच्छता स्व॒स्तये॥१८॥-ऋ० १०।६३।१२ अरी॑ष्टः॒ मर्मो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑णस्परि॑। यमा॑दित्यासो॒ रय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दरि॒ता स्व॒स्तये॑॥१९॥- ऋ० १०।६३।१३  यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ यं शूर॑साता मरूतो हि॒ते धने॑। प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिम- रि॑ष्यन्त॒मा रूहेमा स्वस्तये॑ ॥२०॥ स्व॒स्ति नः॑ प॒थ्या॑सु धन्व॑सु स्वस्त्यप्सु वृ॒ जने॒ स्वर्व॑ति। स्वस्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रूतो दधातन ॥२१॥ स्व॒स्तिरिध्दि प्रप॑थे श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वाममेति॑। सा नो॑ अ॒मा सो अर॑णे नि पा॑तु स्वावे॒शा भ॑वतु देवगो॑पा ॥२२॥ इ॒षे त्वो॒र्जे त्वा॑ वायव॑ स्थ दे॒ वो वः॑ सवि॒ता प्रार्प॑यनु॒ श्रेष्ठ॑माय॒ कर्म॑णऽआप्या॑यध्वमध्न्याऽइन्द्रा॑य भा॒गं प्रजाव॑तीमनमी॒वाऽअ॑यक्ष्मा मा व॑ स्ते॒नऽई॑शत॒ माघशँ॑ सो धु॒वाऽअ॒स्मिन् गोप॑तौ स्यात वह्-वीर्यज॑मानस्य प॒शून् पा॑हि॥२०॥ नो॑ भ॒द्राः क्रत॑वो यन्तु विश्वतोऽ द॑ब्धासो॒ऽअप॑रीतासऽउ॒द्भिदः॑। दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धेऽअस॒न्प्रा॑युवो रक्रि॒तारो॑ दिवेदि॑वे॥२१॥ - यजु० २५।१४ दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानाम् रा॒तिर॒भि नो॒ निव॑र्तताम्। देवाना॑म् स॒रूयमुप॑सेदिमा व॒यं दे॒वा न॑ऽ आपुः प्रति॑रन्तु जी॒वसे॑॥२२॥ यजु० २५।१२ तमिशा॑नं॒ जग॑तस्थुष॒स्पतिं धियञ्जि॒न्वमव॑से हूमहे व॒यम्। पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृधे र॑क्रि॒ता पा॒चुरदब्धः स्वस्तये॑ ॥२६॥ यजु० २२।१८  स्व॒स्ति न॒ ऽइन्द्रो॑ वृध्दश्र॑वाः स्व॒स्ति नः॑ पू॒पा विश्ववे॑दाः। स्व॒स्ति न॒स्ताक्ष्र्यो॒ऽअरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥२७॥ - यजु० २२।१६ भ॒द्रं कर्णोभिः श्रृणुयाम देवा भ॒र्दं प॑श्येमा॒श्रमि॑यजत्राः। स्थि॒रैरङै॑ग् स्तुष्टु॒वावां स॑स्त॒नूभि व्-र्यशेमहि दे॒वासि॑तं॒ यदायुः॑॥२८॥ यजु० पू० २२।२१  अग्न याहि वीतये गृणाना इव्यदातये। नि होता सत्सि बर्हिषि॥२९॥ साम० १।१।१ त्वमग्ने यज्ञानां होताविश्वेषां हितः। देवेभिमानुषे जने ॥३०॥ - साम० पू० १।१।२ये त्रि॑ष॒प्ताः प॑रि॒यन्ति॒ विश्वा॑ रू॒ पाणि॒ बिभ्र॑तः। वा॒चस्पति॒र्बला॒ तेषाँ त॒न्वे अ॒ध्य द॑धातु मे॥३१॥ अथर्व० &।१।१
    

अथ शान्तिकरणम्
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरी॑णा रा॒ह॑व्या। शमिन्द्रा॒सोमा॑ सुविताय शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ॥१॥ ऋ० ७।३५।१   शं नां॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुर॑न्धिः॒ शमु॑ सन्धु॒ राय॑। शं नः॑ सत्यस्य॑ सु॒यम॑स्य शंसः॒ शं नो॑ अर्य॒मा पु॑रूजा॒तो अ॑स्तु॥२॥ - ऋ० ७।३५।२ शं नो॑ धा॒ता शमु॒ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतV69 स्व॒धाभिः॑। शंरोद॑सी बृह॒ती शं नो॒ अद्रः॒ शं नो॑ देवानं॑ सु॒हवा॑नि सन्तु॥३॥ ऋ० ७।३५।१  शं नो॑ अ॒ग्निज्र्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावमू॑णाव॒श्विना॒ शम्। शं नो॑ सु॒कृतां॑ सुकृतानि॑ सन्तु॒ शं न॑ इपि॒रो अभि वा॑तु॒ वानः॑॥४॥ ऋ० ७।३५।४ शं नो॒ ध्यावा॑पृथि॒वि पुर्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अम्तु। शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जिप्णुः॥४॥-ऋ० ७।३५।५  शं न॒ इन्द्रो॒ वसु॑भिदे॒वो अस्तु॒ शमा॑दि॒त्येभि॒र्वरू॑णः सु॒शंसः॑। शं नो॑ रू॒द्र रू॒द्रे॒भि॒र्जलाषः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह श्रृ॑णोतु॥६॥ ऋ० ७।३५।६   शं नः॒ सोमो॑ भवसु॒ ब्रह्म॒ शं नः॒ शंनो॒ ग्रावाण॒ शमु॑ सन्तु य॒यज्ञः। शं नः॒ स्वरू॑णां मितयो॑ भोवन्तु॒ शं नः॑ प्रस्वहः शमव॑स्तु वेदिः॑॥७॥-ऋ० ७।३५।७ शं नः॒ सूर्य॑ उरू॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्रदिशो॑ भवन्तु। शंनः॒ पर्व॑ता धु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ घमु॑ सन्त्वापः॑॥८॥- ऋ० ७।३५।८ शं नो॒ अदि॑तिर्भवतु ब्र॒तेभिः॒ शं नो॑ भवन्तु म॒रूतः॑ स्व॒र्कः। शं नो॒ विप्णुः॒ शमु॑ पूपा नो॑ नो॑ भ॒वित्रं॒ शम्व॑स्ता॒युः॥९॥ - ऋ० ७।३५।९ शं नो॑ दे॒वः सवि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः। शं नः॑ प॒र्जन्यो॑ भवतु प्रजाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः॥१०॥ - ऋ० ७।३५।१० शं नो॑ दे॒वः सवि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः। शं नः॑ प॒र्जन्यो॑ भवतु प्रजाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः॥१०॥ - ऋ० ७।३५।१० 10. शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वति स॒ह धी॒भि॑रस्तु। शम॑भि॒पाचः॒ शमु॑ राति॒पाचः॒ शं नो॑ दिव्याः पार्थिवाः॒शंनो॒ अप्याः॑॥११॥ - ऋ० ७।३५।११      शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः। शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्सु पि॒तरो॒ हवेषु॥१२॥ - ऋ० ७।३५।१२   शं नो॑ अ॒ज एकपाद् वे॒वो अ॑स्तु॒ शं नोऽहि॑र्वु॒ध्न्यः॒ शं समु॒द्रः। शं नो॑ अ॑पां नपा॑त्पे॒रूर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा॥१३॥ - ऋ० ७।३५।८ इन्द्रो॒ विश्वस्य राजति। शन्नो॑ऽअस्तु व्दिपदे॒ शं चतु॑ष्पदे॥१४॥ - यजु० ३६।८    शन्नो॒ वातः॑ पवता॒म् शन्न॑स्तपतु॒ सूय्र्यः॑। शन्नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ऽअभि व॑र्षतु॥१५॥ - यजु० ३६।११ अहा॑नि॒ शम्भ॑वन्तु नः॒ शँ रात्रीः॒ प्रति॑ धीयताम्। शन्न॑ इन्द्रापीषणा॒ वाज॑सातौ॒ शमिन्द्रा॒- सोमा॑ सुविताय॒ शँ योः॥१६॥ - यजु० ३६।८   शन्नो॑ दे॒वीर॒भिप्ट॑य॒ऽआपो॑ भवन्तु पी॒तये॑। शंयोर॒भिस्र॑वन्तु नः॥१७॥-यजु० ३६।१२  ध्यौः शान्ति॑ र॒न्तरि॑क्षँ शान्तिः॑ पृथि॒वी शान्तिरापः॒ शान्तिरोषधयः॒ शान्तिः॑। वनास्पत॑यः॒ शान्ति॒र्विश्वे॑ देवाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ स्रवम् शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ या मा॒ शान्ति॑रेधि॥१८॥ - यजु० ३६।१७   तच्चक्षु॑दे॑वहि॑तम्पु॒रस्ता॑च्छु॒क्रमुच्चरत्। पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तम् श्रृणु॑याम श॒रदः॑ श॒तम्प्रब्र॑वाम श॒रदः॑ श॒तमदि॑नाः स्याम श॒तम्भुय॑श्च श॒रदः॑श॒तात्॥१९॥ - यजु० ३६।२४   अथ शिवसंकल्प मन्त्र यज्जाग्र॑तो दू॒रदैति॒ दैव॒न्तदु॒ सु॒प्तस्य॒ तथैवै॒ति॑ दू॒र॒ङ्ग॒मञ्ज्योति॑षा॒ ज्योति॒रेक॒न्तन्मे॒ मनेः॑ शिवसं॑कल्पमस्तु ॥३॥  येन॒ कर्म॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वान्ति॑ वि॒दते॑षु॒ धीराः॑ यद॑पूं॒र्व य॒क्षम॒न्तः प्र॒जाना॒न्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ॥४॥   यत्प्रज्ञानमु॒त चेसो धृति॑श्च॒ यज्ज्योति॑र॒मृत॑म्प्रजासु॑ यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ॥५॥  येने॒दम्भू॒तं भुव॑नम्भवि॒ष्यतप-रि॑गृहीतम॒मृते॑न॒ सर्व॑म् येन॑ यज्ञस्तायते॑ स॒प्तहो॑ता॒ तन्मे॒ मनेः॑ शि॒वसं॑कल्पमस्तु॥६॥ यस्मि॒न्नृचः॒ साम॒ यजू॑म्षि यस्मि॒न्प्र- ति॑ष्ठिता रथना॒भावि॑वा॒राः यस्मिँश्चिच॒त्तँहर्वमोत॑म्प्र॒जाना॒न्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्ती ॥७॥   सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नुष्या न्नेनी॒यते॒ऽभीशुर्वाजिन॑ इव हृत्प्रति॑ष्ठं यद॑जि॒रं जवि॑रं तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ॥८॥   नः पवस्व शं गवे शं जनाय शमर्वते शं राजन्नोषधिभ्यः ॥२६॥-साम० उत्तरा १।१।३ 26.

7. अथ स्वस्तवाचनम्
गणानां त्वा गणपति हवामहे, प्रियाणां त्वा प्रियपति हवामहे, निधीनां त्वा निधिपति œ हवामहे, वसोमम। आहमजानि गर्भधमा त्वमजासि गर्भधम्॥- २३.१९ॐ स्वस्ति नऽइन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्वेवेदाः। स्वस्ति  नस्ताक्र्ष्योऽअरिष्टनेमिः, स्वस्ति नो बृहस्पतिर्दधातु। - २५.१९  पयः पृथिव्यां पयऽओषधीषु, पयो दिव्यन्तरिक्षे पयोधाः। पयस्वतीः प्रदिशः  सन्तु मह्यम्॥ - १८.३६ॐ विष्णो रराटमसि विष्णोः, श्नप्त्रे स्थो विष्णोः, स्यूरसि विष्णोर्ध्रुवोऽसि, वैष्णवमसि विष्णवे त्वा॥ -.२१ॐ अग्निर्देवता वातो देवता, सूर्यो देवता चन्द्रमा देवता, वसवो देवता रुद्रा देवता, ऽऽदित्या देवता मरुतो देवता, विश्वेदेवा देवता, बृहस्पतिर्देवतेन्द्रो देवता, वरुणो देवता॥ -१४.२०ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः, पृथिवी शान्तिरापः, शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वेदेवाः, शान्तिर्ब्रह्म शान्तिः, सर्व œ शान्तिः, शान्तिरेव शान्तिः, सा मा शान्तिरेधि॥ -३६.१७ॐ विश्वानि देव सवितर्दुरितानि परासुव। यद्भद्रं तन्नऽआ सुव। शान्तिः, शान्तिः, शान्तिः॥ सर्वारिष्टसुशान्तिर्भवतु। -३०.

सर्वेशां स्वस्तिर्भवतु सर्वेशां शान्तिर्भवतु सर्वेशां पुर्णंभवतु सर्वेशां मङ्गलंभवतु शान्तिः शान्तिः शान्तिः
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शं नो इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॠतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् शान्तिः शान्तिः शान्तिः
वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविराविर्म एधि वेदस्य आणीस्थः श्रुतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् ।अवतु वक्तारामवतु वक्तारम् शान्तिः शान्तिः शान्तिः
पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते पूर्णश्य पूर्णमादाय पूर्णमेवावशिष्यते शान्तिः शान्तिः शान्तिः
द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि शान्तिः शान्तिः शान्तिः

7. अथ स्वस्तवाचनम्
नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासोऽ परीतास उद्भिदः। देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे।। देवानां भद्रा सुमतिर्ऋजूयतां देवाना रातिरभि नो निवर्तताम्। देवाना सख्यमुपसेदिमा व्वयं देवा आयुः प्रतिरन्तु जीवसे।। तान्पूर्वया निविदा हूमहे वयं भगं मित्रामदितिं दक्षमश्रिधम्। अर्यमणं वरुण सोममश्विना सरस्वती नः सुभगा मयस्करत्।। तन्नो व्वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः। तद् ग्रावाणः सोमसुतो  मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम्।। तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्। पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये।। स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।। पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः। अग्निर्जिह्ना मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा सस्तनुभिर्व्यशेमहि देवहितं यदायुः।। शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रसो यत्रा पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः।। अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता पिता पुत्राः।विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम्।। द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि यतो यतः समीहसे ततो नोऽअभयं कुरू। शं नः कुरु प्रजाभ्योऽभयं नः पशुब्भ्यः।। सुशान्तिर्भवतु।।
हाथ में लिए पुष्प और अक्षत गणेश एवं गौरी पर चढ़ा दें। पुनः हाथ में पुष्प अक्षत आदि लेकर मंगल श्लोक पढ़े।
सिद्धि बुद्धि सहिताय श्री मन्ममहागणाधिपतये नमः लक्ष्मीनारायणाभ्यां नमः। उमामहेश्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः। शचीपुरन्दराभ्यां नमः। मातापितृचरणकमलेभ्यो नमः। इष्टदेवताभ्यो नमः। कुलदेवताभ्यो नमः। ग्रामदेवताभ्यो नमः। वास्तुदेवताभ्यो नमः। स्थानदेवताभ्यो नमः। सर्वेभ्यो देवेभ्यो नमः। सर्वेभ्यो ब्राह्मणेभ्यो नमः। विश्वेशं माधवं ढुण्ढिं दण्डपाणिं भैरवम् वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ।। 1।। वक्रतुण्ड ! महाकाय ! कोटिसूर्यसमप्रभ ! ।निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ।। 2।। सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।। 3।। धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।। 4।। विद्यारम्भे विवाहे प्रवेशे निर्गमे तथा सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य जायते ।। 5।। शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।। 6।। अभीप्सितार्थ-सिद्धîर्थं पूजितो यः सुराऽसुरैः सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।। 7।। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ! शरण्ये त्रयम्बके गौरि नारायणि ! नमोऽस्तु ते ।। 8।। सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ।। 9।। तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव विद्यावलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि।। 10।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।। 11।। यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिध्र्रुवा नीतिर्मतिर्मम ।।12।। अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। 13।। स्मृतेः सकलकल्याणं भाजनं यत्र जायते पुरुषं तमजं नित्यं ब्रजामि शरणं हरिम् ।। 14।। सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।। 15।।
हाथ में लिये अक्षत-पुष्प को गणेशाम्बिका पर चढ़ा दें।
                  
8. संकल्प (हाथ में जल अक्षत आदि लेकर पूजा का संकल्प करें)
विष्णुर्विष्णुर्विष्णु, अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्धे श्री श्वेतवाराहकल्पै वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे भूर्लोकेजम्बूद्वीपे भारतवर्षे भरतखंडे आर्यावर्तान्तर्गतैकदेशे ……नगरे/ग्रामे………..संवत्सरे श्री सूर्ये……………..(उत्तरायण/दक्षिणायने) …………….ऋतौ महामाँगल्यप्रद मासोत्तमे शुभ………मासे……पक्षे……तिथौ……वासरे..…गोत्रोत्पन्नः……….वर्माऽहं मम आत्मनः श्रुतिस्मृति पुराणोक्त फलप्राप्त्यर्थं च श्रीमन्‌ …………. प्रीत्यर्थम्‌यथालब्धोपचारैस्तदीयं पूजनं करिष्ये।'' इसके पश्चात्‌ हाथ का जलाक्षतादि छोड़ देवें।

9. रक्षा विधान : (बाएं हाथ में पीली सरसों अथवा चावल लेकर दाहिने हाथ से ढंक दें तथा निम्न  मंत्र से दशों दिशाओं मैं पीली सरसों छिटकें)
दिग्रक्षणम्
अपसर्पन्तु ते भूता ये भूता भूमि संस्थिता : ये भूता विघ्नकर्तारस्ते  नश्यन्तु शिवाज्ञया
अपक्रामन्तु भूतानि पिशाचा : सर्वतोदिशम् सर्वेषामवरोधेन पूजाकर्म समारभे
यदत्र संस्थितं भूतं स्थान माश्रित्य सर्वत : स्थानं त्यक्त्वा तु तत्सर्व यत्रस्थं तत्र गच्छतु
भूत प्रेत पिशाचाधा अपक्रामन्तु राक्षसा : स्थानादस्माद् व्रजन्त्वन्यत्स्वीकरोमि भुवंत्विमाम्
भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन ते सर्वेऽप्यप गच्छन्तु पूजा कर्म कोम्यहम्

इसके बाद पीली सरसों चारों दिशाओं में बिखेरें फिर दशों दिशाओं में दिग्रक्षण  करें

पूर्वे रक्षतु गोविन्द : आग्नेयां गरुडध्वज : याम्यां रक्षतु वाराहो नारसिंहस्तु नैऋत्ये
वारुण्या केशवो रक्षेद्वायव्यां मधुसूदन : उत्तरो श्रीधरो रक्षेदीशाने तु गदाधर :
उर्ध्व गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रम : एवं दशदिशो रक्षेद्वासुदेवो जनार्दन :
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी
उर्ध्वं ब्रह्माणि में रक्षेद्धस्ताद् वैष्णवी तथा एवं दश दिशो रखेच्चामुण्डा शव वाहना
जया में चाग्रत : पातु विजया पातु पृष्ठत : अजिता वामपार्श्वे : तु दक्षिणे चापराजिता

10. दीप पूजन
11. शंख पूजन
12. घंटा पूजन
13. स्वस्तिवाचन


19.   समर्पण- उपरोक्त समस्त तर्पण कर्म भगवान को समर्पित करें।    
      तत्सद् कृष्णार्पण मस्तु।   ------ nso%@------nsoh% viZ.k eLrq
-----------------------------------------------------------------------------------------

भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च। हाथ के अक्षत को गणेश जी पर चढ़ा दें। पुनः अक्षत लेकर गणेशजी की दाहिनी ओर गौरी जी का आवाहन करें।
गौरी का आवाहन - अम्बे अम्बिकेऽम्बालिके मा नयति कश्चन।   ससस्त्यश्वकः   सुभद्रिकां  काम्पीलवासिनीम्।। हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।  लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्।।                         ॐभूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च।
प्रतिष्ठा-   मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु। विश्वे देवास इह  मादयन्तामो 3 म्प्रतिष्ठ।।   अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।  अस्यै    देवत्वमर्चायै  मामहेति    कश्चन।। गणेशाम्बिके !   सुप्रतिष्ठिते   वरदे भवेताम्।
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः। (आसन के लिए अक्षत   पुष्प समर्पित करे)
पाद्य, अर्ध्य, आचमनीय, स्नानीय और पुनराचमनीय हेतु जल समर्पित करे


No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...