अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815
Showing posts with label Shanti Mantra. Show all posts
Showing posts with label Shanti Mantra. Show all posts

Shanti Mantra


1. द्यौ: शान्तिरन्तरिक्षँ शान्ति:,पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:, सर्वँ शान्ति:, 
शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥
शान्ति: शान्ति: शान्ति:

2.
सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्नं भवतु  
सर्वेषां मड्गलं भवतु
शान्ति: शान्ति: शान्ति:

3.
ऊँ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः   सर्वे भद्राणि पश्यन्तु मा 
कश्चिद् दुःखभाग्भवेत ।।
 
ऊँ शान्तिः शान्तिः शान्तिः ।।

4.
असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमय
शान्तिः शान्तिः शान्तिः

5.
सह नाववतु सह नौ भुनक्तु सह विर्यं करवावहे तेजस्विनावधीतमस्तु मा 
विद्विषावहै
शान्तिः शान्तिः शान्तिः !!


6. 
शन्नो मित्रः शं वरुणः शं नो भवत्यर्यमा
शंन इन्द्रो बृहस्पतिः शंनो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो
त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मवदिष्यामि
ऋतं वदिष्यामि सत्यंवदिष्यामि
तन्मामवतु तद्वक्तारमवतु अवतुमाम् अवतुवक्तारं
शान्तिः शान्तिः शान्तिः !!


4. Peaceful environment create
Call peaceful energies mangal energy of ganesh, surya, shivparvati, 
laxminarayan
Shantipath



Peace Mantra or
शान्ति मन्त्र (shaanti mantra) are Sanskrit stanzas which 
if recited regularly brings peace and prosperity at different levels. Even 
listening to these regularly brings peace and wellness. Each mantra is 
followed by the word
शान्तिः (shaantiH) or peace three times, representing 
peace at three different levels i.e,
आध्यात्मिक (aadhyaatmika) peace or 
peace at mental and physical level;
आधिभौतिक (aadhibhautika) peace or peace 
with five elements - earth, water, fire, air and ether; and
आधिदैविक 
(aadhidaivika) peace or peace with God to protect us from fury of God and 
nature.


Followings are few such mantras for our well being in our daily life. 
Reciting or listening these daily will revive our inner peace and wellness.


ध्यौः शान्तिः अन्तरिक्ष शान्तिः आपः शान्तिः
औषधयः शान्तिः वनस्पतयः शान्तिः
विश्वेदेवाः शान्तिः व्रह्म शान्तिरेव शान्तिः सा मा शान्तिरेधि
शान्तिः शान्तिः शान्तिः !!

OM dhyauH shaantiH antariksha shaantiH aapaH shaantiH
auShadhayaH shaantiH vanaspatayaH shaantiH
visvedevaaH shaantiH shaantireva shaantiH saa maa shaantiredhi
OM shaantiH shaantiH shaantiH

May there be peace in heaven, may there be peace in sky; may there be peace 
on the earth, may there be peace in waters; may there be peace in herbs, 
may there be peace in vegetations; may there be peace in all the Gods, may 
there be peace in entire Bramha (creation); may there peace everywhere; may 
there be peace and only peace; may that peace embrace me. OM !! Peace Peace 
Peace

.......
.......


सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु
सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु
शान्तिः शान्तिः शान्तिः !!

OM sarveShaa.n svastirbhavatu sarveShaa.n shaantirbhavatu
sarveShaa.n puurNa.n bhavatu sarveShaa.n maN^gala.n bhavatu
OM shaantiH shaantiH shaantiH

May all become fortunate, may all attain peace, - may all achieve 
perfection, and may all be blessed. OM !! Peace Peace Peace

.......
.......


सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाक् भवेत्
शान्तिः शान्तिः शान्तिः !!

OM sarve bhavantu sukhinaH sarve santu nitaamayaH
sarve bhadraaNi pashyantu maa kashchit duHkhabhaak bhavet
OM shaantiH shaantiH shaantiH

May all attain peace, may all be healthy - may all enjoy good fortune, may 
none suffer misery and sorrow. OM !! Peace Peace Peace

.......
.......


असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमय
शान्तिः शान्तिः शान्तिः

OM asato maa sadgamaya tamaso maa jyotirgamaya mRRityormaa.amRRIta.n gamaya
OM shaantiH shaantiH shaantiH

O Lord, lead me from the unreal to the ultimate truth, from the darkness to 
light, - and from the death of ignorance to the imortality of knowledge. OM 
!! Peace Peace Peace

.......
.......


सह नाववतु सह नौ भुनक्तु सह विर्यं करवावहे
तेजस्विनावधीतमस्तु मा विद्विषावहै
शान्तिः शान्तिः शान्तिः !!

OM saha naavavatuu saha nau bhunaktu sahs virya.n karavaavahe
tejasbinaavadhiitamastu maa vidviShaavahai
OM shaantiH shaantiH shaantiH

May lord protect us both the teacher and the taught, may he make us both to 
- enjoy the Supreme, may we both discover the inner truth of scriptures. OM 
!! Peace Peace Peace

.......
.......


शन्नो मित्रः शं वरुणः शं नो भवत्यर्यमा
शंन इन्द्रो बृहस्पतिः शंनो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो
त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मवदिष्यामि
ऋतं वदिष्यामि सत्यंवदिष्यामि
तन्मामवतु तद्वक्तारमवतु अवतुमाम् अवतुवक्तारं
शान्तिः शान्तिः शान्तिः !!

OM shanno mitraH sha.n varuNaH sha.n bhavatyaryamaa
sha.nna indro bRRihaspatiH viShNururukramaH nomo brahmaNe namaste vaayo
tvameva pratyaksha.n brahmaasi tvaameva pratyaksha.n brahmavadiShyaami
RRita.n vadiShyaami satya.nvadiShyaami
tanmaamavatu tadvaktaaramavatu avatumaam avatuvaktaara.n
OM shaantiH shaantiH shaantiH

May Sun be blissful to us, may Varuna be blissful to us, may Aryaman be 
blissful to us. May Indra and Bruhaspati be blissful to us, may Vishnu be 
blissful to us. Salutation to Brahman, salutation to O Vayu. You only are 
the direct Brahman, I shall call you rightousness, I shall call you the 
truth. May he protect me, may he protect the teacher. Protect me, protect 
the teacher. OM !! Peace Peace Peace

.......
.......


पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्चते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
शान्तिः शान्तिः शान्तिः !!

OM puurNamadaH puurNamida.n puurNaatpuurNamudachchate
puurNasya puurNamaadaaya puurNamevaavashiShyate
OM shaantiH shaantiH shaantiH

That is Whole, this is Whole, from the Whole the Whole becomes manifest. 
When Whole from the is Whole taken, what remains is again the Whole. OM !! 
Peace Peace Peace

.......
.......


भद्रं कर्णभिः श्रुणुयाम देवाः
भद्रंपश्येमाक्षभिर्यत्राः स्थिरै रंर्गैस्तुष्टुवागंसस्तनूभिः व्यशेमदेवहितं 
यदायुः
स्वस्तिन इन्द्रो वृध्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु
शान्तिः शान्तिः शान्तिः !!

OM bhadra.n karNabhiH shruNuyaama devaaH
bhadra.npashyemaakshabhiryatraaH sthirai ra.nrgaistuShTuvaaga.nsastanuubhiH 
vyashemadevaahita.n yadaayuH
svastina indro svastinaH vRRishshashravaaH svastinaH puuShaa vishvadevaaH
svastinastaarkshyo ariShTanemiH svastino bRRihaspatirdadhaatu
OM shaantiH shaantiH shaantiH

Oh God, may we here auspicious words with the ears, while worshipping, may 
we see auspicious things with the eyes while praising the Gods with steady 
limbs, may we enjoy a life benificial to the Gods, may Indra of ancient 
fame be auspicious to us, may the all knowing earth be propitious to us, 
may Garuda the destroyer of evil be blissful to us, may Bruhaspati ensure 
our welfare. OM !! Peace Peace Peace

.......
.......

Related Posts Plugin for WordPress, Blogger...