अगर आपके जीवन में कोई परेशानी है, जैसे: बिगड़ा हुआ दांपत्य जीवन , घर के कलेश, पति या पत्नी का किसी और से सम्बन्ध, निसंतान माता पिता, दुश्मन, आदि, तो अभी सम्पर्क करे. +91-8602947815

Ganga Pujan Ganga Stotra Ganga astottarshatnamavali श्रीगङ्गाष्टोत्तरशतनामावलिः


गङ्गेच यमुने चैव गोदावरी सरस्वति  नर्मदा सिन्धु कावेरी जलेऽस्मिन् संनिधिं कुरु 
गंगा सिंधु सरस्वति  यमुना गोदावरि नर्मदा  कावेरि शरयू महेन्द्रतनया चर्मण्वती वेदिका ।।
क्षिप्रा वेत्रवती महासुरनदी ख्याता जया गण्डकी  पूर्णा:पूर्णजलै:समुद्रसहिता:कुर्वन्तु मे मंगलम् ।।
Meaning: May rivers Ganga, Sindhu, Saraswati, Yamuna, Godavari, Narmada, Kaveri, Sharyu, Mahendratanaya, Chambala, Vedika, Kshipra, Vetravati (a rivulet), chiefly the Mahasurnadi, Jaya and Gandaki become sacred and absolute, and along with the sea, shower benevolence on me.
श्री गंगा जी की स्तुति -
गांगं वारि मनोहारि मुरारिचरणच्युतम्  त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ।।
10 Important Name of Ganga and Their Meaning in Hindi : हिंदू धर्म में गंगा नदी का विशेष स्थान हैइसे माँ स्वरुप माना जाता है। ग्रंथों में गंगा के अनेकों नाम का विवरण मिलता हैगंगा स्त्रोत में भी गंगा के 108 नाम बताए गए है। यहाँ हम आपको गंगा के 10 मुख्य नाम और उन्हें रखे जाने के सही कारण या कहानी के बारे में बता रहे है-
1. जान्हवी – एक बार जह्नु ऋषि यज्ञ कर रहे थे और गंगा के वेग से उनका सारा सामान बिखर गया। गुस्से में उन्होंने गंगा का सारा पानी पी लिया। जब गंगा ने क्षमा मांगी तो उन्होंने अपने कान से उन्हें वापस बाहर निकाल दिया और अपनी बेटी माना। इसलिए इन्हें जान्हवी कहा जाता है।
2. शिवाया – गंगा नदी को शिवजी ने अपनी जटाओं में स्थान दिया है। इसलिए इन्हें शिवाया कहा गया है।
3. पंडिता – ये नदी पंडितों के सामान पूजनीय है इसलिए गंगा स्त्रोत में इसे पंडिता समपूज्या कहा गया है।
4. मुख्या – गंगा भारत की सबसे पवित्र और मुख्य नदी है। इसलिए इसे मुख्या भी कहा जाता है।
5. हुगली – हुगली शहर के पास से गुजरने के कारण बंगाल क्षेत्र में इसका नाम हुगली पड़ा। कोलकत्ता से बंगाल की खाड़ी तक इसका यही नाम है।
6. उत्तर वाहिनी – हरिद्वार से फर्रुखाबाद , कन्नौजकानपुर होते हुए गंगा इलाहाबाद पहुंचती है। इसके बाद काशी (वाराणसीमें गंगा एक वलय लेती हैजिससे ये यहां उत्तरवाहिनी कहलाती है।
7. मंदाकिनी – गंगा को आकाश की और जाने वाली माना गया है इसलिए इसे मंदाकिनी कहा जाता है। आकाश में फैले पिंडों  तारों के समुह को जिसे आकाश गंगा कहा जाता है। वह गंगा का ही रूप है।
8. दुर्गाय – माता गंगा को दुर्गा देवी का स्वरुप माना गया है। इसलिए गंगा स्त्रोत में इन्हें दुर्गाय नमः भी कहा गया है।
9. त्रिपथगा – गंगा को त्रिपथगा भी कहा जाता है। त्रिपथगा यानी तीन रास्तों की और जाने वाली। यह शिव की जटाओं से धरतीआकाश और पाताल की तरफ गमन करती है।
10. भागीरथी – पृथ्वी पर गंगा का अवतरण राजा भागीरथ की तपस्या के कारण हुआ था। इसलिए पृथ्वी की ओर आने वाली गंगा को भागीरथी कहा जाता है।

गंगा माता का कथन है कि स्नान करते वक्त कोई चाहे जहां भी मेरा स्मरण करेगामैं वहां के जल में  जाऊंगीस्नान करते वक्त गंगा के उन कथनों को इस श्लोक के रूप में पढ़ना चाहिए !
नन्दिनी नलिनी सीता मालती  महापगा। विष्णुपादाब्जसम्भूता गंगा त्रिपथगामिनी।।
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी। द्वादशैतानि नामानि यत्र यत्र जलाशय। स्नानोद्यतस्मरेन्नित्यं तत्र तत्र वसाम्यहम्।
vkse~ ueks xaxk;S fo'o#i.;S ukjk;.;S ueks ue % !
नमो भगवते दशपापहराये गंगाये नारायण्ये रेवत्ये शिवाये दक्षाये अमृताये विश्वरुपिण्ये नंदिन्ये ते नमो नम:
(यानि भगवती दशपाप हरने वाली गंगानारायणीरेवतीशिवादक्षाअमृताविश्वरुपिणीनंदनी को नमस्कार।)
द्विजमात्रों को बीस अक्षरों का निम्न मंत्र जाप करना चाहिए।
ओम नमशिवाये नारायण्ये दशहराये गंगाये स्वाहेति

  fEkV~Vh vfHkeaf=r djus dk ea= %&


Ganga stotra
देविसुरेश्वरिभगवतिगंगे त्रिभुवनतारिणि तरलतरंगे  
शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले   
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः 
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम्   
हरिपदपाद्यतरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे 
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम्   
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् 
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं  यमः शक्तः   
पतितोद्धारिणि जाह्नवि गंगे खंडित गिरिवरमंडित भंगे 
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये   
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां  पतति शोके 
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे   
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि  जातः 
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे   
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे 
इंद्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये   
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् 
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे   
अलकानंदे परमानंदे कुरु करुणामयि कातरवंद्ये 
तव तटनिकटे यस्य निवासः खलु वैकुंठे तस्य निवासः  १० 
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः 
अथवाश्वपचो मलिनो दीनस्तव  हि दूरे नृपतिकुलीनः  ११ 
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये 
गंगास्तवमिमममलं नित्यं पठति नरो यः  जयति सत्यम्  १२ 
येषां हृदये गंगा भक्तिस्तेषां भवति सदा सुखमुक्तिः 
मधुराकंता पंझटिकाभिः परमानंदकलितललिताभिः  १३ 
गंगास्तोत्रमिदं भवसारं वांछितफलदं विमलं सारम् 
शंकरसेवक शंकर रचितं पठति सुखीः तव इति  समाप्तः  १४ 




श्रीगङ्गाष्टोत्तरशतनामावलिः
 गङ्गायै नमः।  त्रिपथगादेव्यै नमः।  शम्भुमौलिविहारिण्यै नमः।  जाह्नव्यै नमः।  पापहन्त्र्यै नमः।  महापातकनाशिन्यै नमः।  पतितोद्धारिण्यै नमः।  स्रोतस्वत्यै नमः।  परमवेगिन्यै नमः।  विष्णुपादाब्जसम्भूतायै नमः।  विष्णुदेहकृतालयायै नमः।  स्वर्गाब्धिनिलयायै नमः।  साध्व्यै नमः।  स्वर्णद्यै नमः।  सुरनिम्नगायै नमः।  मन्दाकिन्यै नमः।  महावेगायै नमः।  स्वर्णशृङ्गप्रभेदिन्यै नमः।  देवपूज्यतमायै नमः।  दिव्यायै नमः।  दिव्यस्थाननिवासिन्यै नमः।  सुचारुनीररुचिरायै नमः।  महापर्वतभेदिन्यै नमः।  भागीरथ्यै नमः।  भगवत्यै नमः।  महामोक्षप्रदायिन्यै नमः।  सिन्धुसङ्गगतायै नमः।  शुद्धायै नमः।  रसातलनिवासिन्यै नमः।  महाभोगायै नमः।  भोगवत्यै नमः।  सुभगानन्ददायिन्यै नमः।  महापापहरायै नमः।  पुण्यायै नमः।  परमाह्लाददायिन्यै नमः।  पार्वत्यै नमः।  शिवपत्न्यै नमः।  शिवशीर्षगतालयायै नमः।  शम्भोर्जटामध्यगतायै नमः।  निर्मलायै नमः।  निर्मलाननायै नमः।  महाकलुषहन्त्र्यै नमः।  जह्नुपुत्र्यै नमः।  जगत्प्रियायै नमः।  त्रैलोक्यपावन्यै नमः।  पूर्णायै नमः।  पूर्णब्रह्मस्वरूपिण्यै नमः।  जगत्पूज्यतमायै नमः।  चारुरूपिण्यै नमः।  जगदम्बिकायै नमः।  लोकानुग्रहकर्त्र्यै नमः।  सर्वलोकदयापरायै नमः।  याम्यभीतिहरायै नमः।  तारायै नमः।  पारायै नमः।  संसारतारिण्यै नमः।  ब्रह्माण्डभेदिन्यै नमः।  ब्रह्मकमण्डलुकृतालयायै नमः।  सौभाग्यदायिन्यै नमः।  पुंसां निर्वाणपददायिन्यै नमः।  अचिन्त्यचरितायै नमः।  चारुरुचिरातिमनोहरायै नमः।  मर्त्यस्थायै नमः।  मृत्युभयहायै नमः।  स्वर्गमोक्षप्रदायिन्यै नमः।  पापापहारिण्यै नमः।  दूरचारिण्यै नमः।  वीचिधारिण्यै नमः।  कारुण्यपूर्णायै नमः।  करुणामय्यै नमः।  दुरितनाशिन्यै नमः।  गिरिराजसुतायै नमः।  गौरीभगिन्यै नमः।  गिरिशप्रियायै नमः।  मेनकागर्भसम्भूतायै नमः।  मैनाकभगिनीप्रियायै नमः।  आद्यायै नमः।  त्रिलोकजनन्यै नमः।  त्रैलोक्यपरिपालिन्यै नमः।  तीर्थश्रेष्ठतमायै नमः।  श्रेष्ठायै नमः।  सर्वतीर्थमय्यै नमः।  शुभायै नमः।  चतुर्वेदमय्यै नमः।  सर्वायै नमः।  पितृसन्तृप्तिदायिन्यै नमः।  शिवदायै नमः।  शिवसायुज्यदायिन्यै नमः।  शिववल्लभायै नमः।  तेजस्विन्यै नमः।  त्रिनयनायै नमः।  त्रिलोचनमनोरमायै नमः।  सप्तधारायै नमः।  शतमुख्यै नमः।  सगरान्वयतारिण्यै नमः।  मुनिसेव्यायै नमः।  मुनिसुतायै नमः।  जह्नुजानुप्रभेदिन्यै नमः।  मकरस्थायै नमः।  सर्वगतायै नमः।  सर्वाशुभनिवारिण्यै नमः।  सुदृश्यायै नमः।  चाक्षुषीतृप्तिदायिन्यै नमः।  मकरालयायै नमः।  सदानन्दमय्यै नमः।  नित्यानन्ददायै नमः।  नगपूजितायै नमः।  सर्वदेवाधिदेवैः परिपूज्यपदाम्बुजायै नमः।
॥इति श्री महाभागवते महापुराणे श्रीगङ्गाष्टोत्तरशतनामावलिः सम्पूर्णा॥

स्नान-दान का है विशेष महत्व
मान्यता है कि गंगा मैया के पावन जल के छीटे मात्र काया पर पडऩे से जन्म-जन्मांतर के पाप दूर हो जाते हैं। हिन्दू धर्मशास्त्र और पुराण इसकी पुष्टि करते हैं।
शास्त्रों के अनुसार गंगा दशहरा के दिन गंगा स्नान का विशेष महत्व हैइस दिन स्वर्ग से गंगा का धरती पर अवतरण हुआ थाइसलिए इसे महापुण्यकारी पर्व के रूप में मनाया जाता हैइस दिन मोक्षदायिनी गंगा की पूजा की जाती है.
दान-पुण्य का महत्व 
गंगा दशहरा के दिन दान-पुण्य का विशेष महत्व हैइस दिन दान में सत्तूमटका और हाथ का पंखा दान करने से दुगुना फल प्राप्त होता हैगंगा दशहरा के दिन किसी भी नदी में स्नान करके दान और तर्पण करने से मनुष्य जाने-अनजाने में किए गए कम से कम दस पापों से मुक्त होता हैइन दस पापों के हरण होने से ही इस तिथि का नाम गंगा दशहरा पड़ा है.

गंगा दशहरा व्रत और पूजन विधि
गंगा दशहरा का व्रत भगवान विष्णु को खुश करने के लिए किया जाता हैइस दिन भगवान विष्णु की पूजा-अर्चना की जाती हैइस दिन लोग व्रत करके पानी भी (जल का त्याग करकेछोड़कर इस व्रत को करते हैंग्यारस (एकादशीकी कथा सुनते हैं और अगले दिन लोग दान-पुण्य करते हैंइस दिन जल का घट दानकरके फिर जल पीकर अपना व्रत पूर्ण करते हैंइस दिन दान में केलानारियलअनारसुपारीखरबूजाआमजल भरी सुराईहाथ का पंखा आदि चीजें भक्त दान करते हैं.

No comments:

Post a Comment

Related Posts Plugin for WordPress, Blogger...